Original

दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुंगवम् ।प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ ८ ॥

Segmented

दत्त्वा अर्घ्य-आद्याः क्रियाः सर्वा विश्रान्तम् मुनि-पुंगवम् प्रश्रयेण अब्रवीत् राजा धृतराष्ट्रो अम्बिका-सुतः

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
अर्घ्य अर्घ्य pos=n,comp=y
आद्याः आद्य pos=a,g=f,c=2,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
विश्रान्तम् विश्रम् pos=va,g=m,c=2,n=s,f=part
मुनि मुनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
प्रश्रयेण प्रश्रय pos=n,g=m,c=3,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
अम्बिका अम्बिका pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s