Original

ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया ।अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ॥ ६ ॥

Segmented

ब्रूयाद् यद् एष राज-इन्द्र तत् कार्यम् अविशङ्कया अक्रियायाम् हि कार्यस्य पुत्रम् ते शप्स्यते रुषा

Analysis

Word Lemma Parse
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
यद् यद् pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अविशङ्कया अविशङ्का pos=n,g=f,c=3,n=s
अक्रियायाम् अक्रिय pos=a,g=f,c=7,n=s
हि हि pos=i
कार्यस्य कार्य pos=n,g=n,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
शप्स्यते शप् pos=v,p=3,n=s,l=lrt
रुषा रुष् pos=n,g=f,c=3,n=s