Original

एष दुर्योधनं पुत्रं तव राजन्महानृषिः ।अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ॥ ५ ॥

Segmented

एष दुर्योधनम् पुत्रम् तव राजन् महान् ऋषिः अनुशास्ता यथान्यायम् शमाय अस्य कुलस्य ते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अनुशास्ता अनुशास् pos=v,p=3,n=s,l=lrt
यथान्यायम् यथान्यायम् pos=i
शमाय शम pos=n,g=m,c=4,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s