Original

वैशंपायन उवाच ।इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् ।किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् ॥ ३९ ॥

Segmented

वैशम्पायन उवाच इत्य् एवम् उक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् किर्मीर-वध-संविग्नः बहिः दुर्योधनो ऽगमत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
मैत्रेयः मैत्रेय pos=n,g=m,c=1,n=s
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
यथागतम् यथागत pos=a,g=m,c=2,n=s
किर्मीर किर्मीर pos=n,comp=y
वध वध pos=n,comp=y
संविग्नः संविज् pos=va,g=m,c=1,n=s,f=part
बहिः बहिस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽगमत् गम् pos=v,p=3,n=s,l=lun