Original

मैत्रेय उवाच ।नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः ।एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥ ३८ ॥

Segmented

मैत्रेय उवाच न अहम् वक्ष्यामि असूया ते न ते शुश्रूषते सुतः एष ते विदुरः सर्वम् आख्यास्यति गते मयि

Analysis

Word Lemma Parse
मैत्रेय मैत्रेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
असूया असूया pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
शुश्रूषते शुश्रूष् pos=v,p=3,n=s,l=lat
सुतः सुत pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विदुरः विदुर pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यास्यति आख्या pos=v,p=3,n=s,l=lrt
गते गम् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s