Original

वैशंपायन उवाच ।स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा ।मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥ ३७ ॥

Segmented

वैशम्पायन उवाच स विलक्षस् तु राज-इन्द्र दुर्योधन-पिता तदा मैत्रेयम् प्राह किर्मीरः कथम् भीमेन पातितः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
विलक्षस् विलक्ष pos=a,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
पिता पितृ pos=n,g=m,c=1,n=s
तदा तदा pos=i
मैत्रेयम् मैत्रेय pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
किर्मीरः किर्मीर pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part