Original

मैत्रेय उवाच ।शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा ।शापो न भविता तात विपरीते भविष्यति ॥ ३६ ॥

Segmented

मैत्रेय उवाच शमम् यास्यति चेत् पुत्रस् तव राजन् यथा तथा शापो न भविता तात विपरीते भविष्यति

Analysis

Word Lemma Parse
मैत्रेय मैत्रेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शमम् शम pos=n,g=m,c=2,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
चेत् चेद् pos=i
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
तथा तथा pos=i
शापो शाप pos=n,g=m,c=1,n=s
pos=i
भविता भू pos=v,p=3,n=s,l=lrt
तात तात pos=n,g=m,c=8,n=s
विपरीते विपरीत pos=a,g=n,c=7,n=s
भविष्यति भू pos=va,g=n,c=7,n=s,f=part