Original

इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः ।प्रसादयामास मुनिं नैतदेवं भवेदिति ॥ ३५ ॥

Segmented

इत्य् एवम् उक्ते वचने धृतराष्ट्रो महीपतिः प्रसादयामास मुनिम् न एतत् एवम् भवेद् इति

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
वचने वचन pos=n,g=n,c=7,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
मुनिम् मुनि pos=n,g=m,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i