Original

यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि ।तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ॥ ३३ ॥

Segmented

यस्मात् त्वम् माम् अनादृत्य न इमाम् वाचम् चिकीर्षसि तस्माद् अस्य अभिमानस्य सद्यः फलम् अवाप्नुहि

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनादृत्य अनादृत्य pos=i
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat
तस्माद् तद् pos=n,g=n,c=5,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
अभिमानस्य अभिमान pos=n,g=m,c=6,n=s
सद्यः सद्यस् pos=i
फलम् फल pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot