Original

ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः ।मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥ ३२ ॥

Segmented

ततः स वारि उपस्पृश्य कोप-संरक्त-लोचनः मैत्रेयो धार्तराष्ट्रम् तम् अशपद् दुष्ट-चेतसम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
वारि वारि pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
कोप कोप pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
मैत्रेयो मैत्रेय pos=n,g=m,c=1,n=s
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अशपद् शप् pos=v,p=3,n=s,l=lan
दुष्ट दुष् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s