Original

स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः ।विधिना संप्रयुक्तश्च शापायास्य मनो दधे ॥ ३१ ॥

Segmented

स कोप-वशम् आपन्नो मैत्रेयो मुनि-सत्तमः विधिना सम्प्रयुक्तः च शापाय अस्य मनो दधे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नो आपद् pos=va,g=m,c=1,n=s,f=part
मैत्रेयो मैत्रेय pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
विधिना विधि pos=n,g=m,c=3,n=s
सम्प्रयुक्तः सम्प्रयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
शापाय शाप pos=n,g=m,c=4,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मनो मनस् pos=n,g=n,c=1,n=s
दधे धा pos=v,p=3,n=s,l=lit