Original

तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम् ।दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥ ३० ॥

Segmented

तम् अशुश्रूषमाणम् तु विलिखन्तम् वसुंधराम् दृष्ट्वा दुर्योधनम् राजन् मैत्रेयम् कोप आविशत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अशुश्रूषमाणम् अशुश्रूषमाण pos=a,g=m,c=2,n=s
तु तु pos=i
विलिखन्तम् विलिख् pos=va,g=m,c=2,n=s,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मैत्रेयम् मैत्रेय pos=n,g=m,c=2,n=s
कोप कोप pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan