Original

यदि त्वहमनुग्राह्यः कौरवेषु दया यदि ।अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥ ३ ॥

Segmented

यदि त्व् अहम् अनुग्राह्यः कौरवेषु दया यदि अनुशाधि दुरात्मानम् पुत्रम् दुर्योधनम् मम

Analysis

Word Lemma Parse
यदि यदि pos=i
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुग्राह्यः अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
कौरवेषु कौरव pos=n,g=m,c=7,n=p
दया दया pos=n,g=f,c=1,n=s
यदि यदि pos=i
अनुशाधि अनुशास् pos=v,p=2,n=s,l=lot
दुरात्मानम् दुरात्मन् pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s