Original

दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् ।न किंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः ॥ २९ ॥

Segmented

दुर्योधनः स्मितम् कृत्वा चरणेन अलिखत् महीम् न किंचिद् उक्त्वा दुर्मेधास् तस्थौ किंचिद् अवाङ्मुखः

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
स्मितम् स्मित pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
चरणेन चरण pos=n,g=m,c=3,n=s
अलिखत् लिख् pos=v,p=3,n=s,l=lan
महीम् मही pos=n,g=f,c=2,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
दुर्मेधास् दुर्मेधस् pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अवाङ्मुखः अवाङ्मुख pos=a,g=m,c=1,n=s