Original

एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते ।ऊरुं गजकराकारं करेणाभिजघान सः ॥ २८ ॥

Segmented

एवम् तु ब्रुवतस् तस्य मैत्रेयस्य विशाम् पते ऊरुम् गज-कर-आकारम् करेण अभिजघान सः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
ब्रुवतस् ब्रू pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मैत्रेयस्य मैत्रेय pos=n,g=m,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
गज गज pos=n,comp=y
कर कर pos=n,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
करेण कर pos=n,g=m,c=3,n=s
अभिजघान अभिहन् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s