Original

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥ २७ ॥

Segmented

तस्य ते शम एव अस्तु पाण्डवैः भरत-ऋषभ कुरु मे वचनम् राजन् मा मृत्यु-वशम् अन्वगाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
शम शम pos=n,g=m,c=1,n=s
एव एव pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मा मा pos=i
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
अन्वगाः अनुगा pos=v,p=2,n=s,l=lun