Original

संबन्धी वासुदेवश्च येषां श्यालश्च पार्षतः ।कस्तान्युधि समासीत जरामरणवान्नरः ॥ २६ ॥

Segmented

सम्बन्धी वासुदेवः च येषाम् श्यालः च पार्षतः कस् तान् युधि समासीत जरा-मरणवत् नरः

Analysis

Word Lemma Parse
सम्बन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
येषाम् यद् pos=n,g=m,c=6,n=p
श्यालः श्याल pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
कस् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s
समासीत समास् pos=v,p=3,n=s,l=vidhilin
जरा जरा pos=n,comp=y
मरणवत् मरणवत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s