Original

पश्य दिग्विजये राजन्यथा भीमेन पातितः ।जरासंधो महेष्वासो नागायुतबलो युधि ॥ २५ ॥

Segmented

पश्य दिग्विजये राजन् यथा भीमेन पातितः जरासंधो महा-इष्वासः नाग-अयुत-बलः युधि

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
दिग्विजये दिग्विजय pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
पातितः पातय् pos=va,g=m,c=1,n=s,f=part
जरासंधो जरासंध pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s