Original

तं भीमः समरश्लाघी बलेन बलिनां वरः ।जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥ २४ ॥

Segmented

तम् भीमः समर-श्लाघी बलेन बलिनाम् वरः जघान पशुमारेण व्याघ्रः क्षुद्र-मृगम् यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
समर समर pos=n,comp=y
श्लाघी श्लाघिन् pos=a,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
पशुमारेण पशुमार pos=n,g=m,c=3,n=s
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
यथा यथा pos=i