Original

इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् ।आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ॥ २३ ॥

Segmented

इतः प्रच्यवताम् रात्रौ यः स तेषाम् महात्मनाम् आवृत्य मार्गम् रौद्र-आत्मा तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
इतः इतस् pos=i
प्रच्यवताम् प्रच्यु pos=va,g=m,c=6,n=p,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
आवृत्य आवृ pos=vi
मार्गम् मार्ग pos=n,g=m,c=2,n=s
रौद्र रौद्र pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s