Original

सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः ।हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् ।हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ॥ २२ ॥

Segmented

सत्य-व्रत-परे सर्वे सर्वे पुरुष-मानिनः हन्तारो देव-शत्रु रक्षसाम् कामरूपिणाम् हिडिम्ब-बक-मुख्यानाम् किर्मीरस्य च रक्षसः

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
व्रत व्रत pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
मानिनः मानिन् pos=a,g=m,c=1,n=p
हन्तारो हन्तृ pos=a,g=m,c=1,n=p
देव देव pos=n,comp=y
शत्रु शत्रु pos=n,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
कामरूपिणाम् कामरूपिन् pos=a,g=n,c=6,n=p
हिडिम्ब हिडिम्ब pos=n,comp=y
बक बक pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=n,c=6,n=p
किर्मीरस्य किर्मीर pos=n,g=m,c=6,n=s
pos=i
रक्षसः रक्षस् pos=n,g=n,c=6,n=s