Original

ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ।सर्वे नागायुतप्राणा वज्रसंहनना दृढाः ॥ २१ ॥

Segmented

ते हि सर्वे नर-व्याघ्राः शूरा विक्रम्-योधिन् सर्वे नाग-अयुत-प्राणाः वज्र-संहननाः दृढाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
विक्रम् विक्रम् pos=va,comp=y,f=part
योधिन् योधिन् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
अयुत अयुत pos=n,comp=y
प्राणाः प्राण pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
संहननाः संहनन pos=n,g=m,c=1,n=p
दृढाः दृढ pos=a,g=m,c=1,n=p