Original

भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् ।तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥ २ ॥

Segmented

भवान् तु मन्यते साधु यत् कुरूणाम् सुख-उदयम् तद् एव विदुरो अपि आह भीष्मो द्रोणः च माम् मुने

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
तु तु pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
विदुरो विदुर pos=n,g=m,c=1,n=s
अपि अपि pos=i
आह अह् pos=v,p=3,n=s,l=lit
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
मुने मुनि pos=n,g=m,c=8,n=s