Original

वैशंपायन उवाच ।ततो व्यावृत्य राजानं दुर्योधनममर्षणम् ।उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ॥ १८ ॥

Segmented

वैशम्पायन उवाच ततो व्यावृत्य राजानम् दुर्योधनम् अमर्षणम् उवाच श्लक्ष्णया वाचा मैत्रेयो भगवान् ऋषिः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्यावृत्य व्यावृत् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
मैत्रेयो मैत्रेय pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s