Original

दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन ।तेन न भ्राजसे राजंस्तापसानां समागमे ॥ १७ ॥

Segmented

दस्यूनाम् इव यत् वृत्तम् सभायाम् कुरु-नन्दन तेन न भ्राजसे राजंस् तापसानाम् समागमे

Analysis

Word Lemma Parse
दस्यूनाम् दस्यु pos=n,g=m,c=6,n=p
इव इव pos=i
यत् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
सभायाम् सभा pos=n,g=f,c=7,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
pos=i
भ्राजसे भ्राज् pos=v,p=2,n=s,l=lat
राजंस् राजन् pos=n,g=m,c=8,n=s
तापसानाम् तापस pos=n,g=m,c=6,n=p
समागमे समागम pos=n,g=m,c=7,n=s