Original

मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् ।किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥ १६ ॥

Segmented

मेढी-भूतः स्वयम् राजन् निग्रहे प्रग्रहे भवान् किमर्थम् अनयम् घोरम् उत्पतन्तम् उपेक्षसे

Analysis

Word Lemma Parse
मेढी मेढी pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
निग्रहे निग्रह pos=n,g=m,c=7,n=s
प्रग्रहे प्रग्रह pos=n,g=m,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
किमर्थम् किमर्थम् pos=i
अनयम् अनय pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
उपेक्षसे उपेक्ष् pos=v,p=2,n=s,l=lat