Original

तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् ।अनयं द्यूतरूपेण महापायमुपस्थितम् ॥ १३ ॥

Segmented

तत्र अश्रौषम् महा-राज पुत्राणाम् तव विभ्रमम् अनयम् द्यूत-रूपेण महा-अपायम् उपस्थितम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
विभ्रमम् विभ्रम pos=n,g=m,c=2,n=s
अनयम् अनय pos=n,g=m,c=2,n=s
द्यूत द्यूत pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
अपायम् अपाय pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part