Original

तं जटाजिनसंवीतं तपोवननिवासिनम् ।समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥ १२ ॥

Segmented

तम् जटा-अजिन-संवीतम् तपोवन-निवासिनम् समाजग्मुः महात्मानम् द्रष्टुम् मुनि-गणाः प्रभो

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
जटा जटा pos=n,comp=y
अजिन अजिन pos=n,comp=y
संवीतम् संव्ये pos=va,g=m,c=2,n=s,f=part
तपोवन तपोवन pos=n,comp=y
निवासिनम् निवासिन् pos=a,g=m,c=2,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
मुनि मुनि pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s