Original

मैत्रेय उवाच ।तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् ।यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ॥ ११ ॥

Segmented

मैत्रेय उवाच तीर्थ-यात्राम् अनुक्रामन् प्राप्तो ऽस्मि कुरुजाङ्गलम् यदृच्छया धर्मराजम् दृष्टवान् काम्यके वने

Analysis

Word Lemma Parse
मैत्रेय मैत्रेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तीर्थ तीर्थ pos=n,comp=y
यात्राम् यात्रा pos=n,g=f,c=2,n=s
अनुक्रामन् अनुक्रम् pos=va,g=m,c=1,n=s,f=part
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=2,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
काम्यके काम्यक pos=n,g=m,c=7,n=s
वने वन pos=n,g=n,c=7,n=s