Original

अंशुमन्तं समाहूय असमञ्जःसुतं तदा ।पौत्रं भरतशार्दूल इदं वचनमब्रवीत् ॥ ६ ॥

Segmented

अंशुमन्तम् समाहूय असमञ्ज-सुतम् तदा पौत्रम् भरत-शार्दूलः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अंशुमन्तम् अंशुमन्त् pos=n,g=m,c=2,n=s
समाहूय समाह्वा pos=vi
असमञ्ज असमञ्ज pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
तदा तदा pos=i
पौत्रम् पौत्र pos=n,g=m,c=2,n=s
भरत भरत pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan