Original

तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः ।भगीरथ इति ख्यातः सत्यवागनसूयकः ॥ ३९ ॥

Segmented

तस्य पुत्रः समभवत् श्रीमान् धर्म-परायणः भगीरथ इति ख्यातः सत्य-वाच् अनसूयकः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s
भगीरथ भगीरथ pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
अनसूयकः अनसूयक pos=a,g=m,c=1,n=s