Original

दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् ।पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् ॥ ३७ ॥

Segmented

दिलीपस् तु ततः श्रुत्वा पितॄणाम् निधनम् महत् पर्यतप्यत दुःखेन तेषाम् गतिम् अचिन्तयत्

Analysis

Word Lemma Parse
दिलीपस् दिलीप pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
निधनम् निधन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan
दुःखेन दुःख pos=n,g=n,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan