Original

तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् ।तस्मै राज्यं समाधाय अंशुमानपि संस्थितः ॥ ३६ ॥

Segmented

तस्य पुत्रः समभवद् दिलीपो नाम धर्म-विद् तस्मै राज्यम् समाधाय अंशुमान् अपि संस्थितः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
दिलीपो दिलीप pos=n,g=m,c=1,n=s
नाम नाम pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
समाधाय समाधा pos=vi
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
संस्थितः संस्था pos=va,g=m,c=1,n=s,f=part