Original

अंशुमानपि धर्मात्मा महीं सागरमेखलाम् ।प्रशशास महाराज यथैवास्य पितामहः ॥ ३५ ॥

Segmented

अंशुमान् अपि धर्म-आत्मा महीम् सागर-मेखलाम् प्रशशास महा-राज यथा एव अस्य पितामहः

Analysis

Word Lemma Parse
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
मेखलाम् मेखला pos=n,g=f,c=2,n=s
प्रशशास प्रशास् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s