Original

प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः ।पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा ॥ ३४ ॥

Segmented

प्रशास्य सुचिरम् कालम् राज्यम् राजीव-लोचनः पौत्रे भारम् समावेश्य जगाम त्रिदिवम् तदा

Analysis

Word Lemma Parse
प्रशास्य प्रशास् pos=vi
सुचिरम् सुचिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
पौत्रे पौत्र pos=n,g=m,c=7,n=s
भारम् भार pos=n,g=m,c=2,n=s
समावेश्य समावेशय् pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
तदा तदा pos=i