Original

यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा ।तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् ॥ ३१ ॥

Segmented

यथा दृष्टम् श्रुतम् च अपि सागराणाम् क्षयम् तथा तम् च अस्मै हयम् आचष्ट यज्ञवाटम् उपागतम्

Analysis

Word Lemma Parse
यथा यथा pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
सागराणाम् सागर pos=n,g=m,c=6,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
हयम् हय pos=n,g=m,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
यज्ञवाटम् यज्ञवाट pos=n,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part