Original

स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् ।ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् ॥ ३ ॥

Segmented

स चक्षुः विवृतम् कृत्वा तेजस् तेषु समुत्सृजन् ददाह सु महा-तेजाः मन्द-बुद्धि स सागरान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
विवृतम् विवृ pos=va,g=n,c=2,n=s,f=part
कृत्वा कृ pos=vi
तेजस् तेजस् pos=n,g=n,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
समुत्सृजन् समुत्सृज् pos=va,g=m,c=1,n=s,f=part
ददाह दह् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सागरान् सागर pos=n,g=m,c=2,n=p