Original

तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः ।पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति ।पावनार्थं सागराणां तोषयित्वा महेश्वरम् ॥ २७ ॥

Segmented

तव च एव प्रभावेन स्वर्गम् यास्यन्ति सागराः पौत्रः च ते त्रिपथगाम् त्रिदिवाद् आनयिष्यति पावन-अर्थम् सागराणाम् तोषयित्वा महेश्वरम्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
यास्यन्ति या pos=v,p=3,n=p,l=lrt
सागराः सागर pos=n,g=m,c=1,n=p
पौत्रः पौत्र pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
त्रिपथगाम् त्रिपथगा pos=n,g=f,c=2,n=s
त्रिदिवाद् त्रिदिव pos=n,g=n,c=5,n=s
आनयिष्यति आनी pos=v,p=3,n=s,l=lrt
पावन पावन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सागराणाम् सागर pos=n,g=m,c=6,n=p
तोषयित्वा तोषय् pos=vi
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s