Original

स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् ।द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया ॥ २४ ॥

Segmented

स वव्रे तुरगम् तत्र प्रथमम् यज्ञ-कारणात् द्वितीयम् उदकम् वव्रे पितॄणाम् पावन-ईप्सया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
तुरगम् तुरग pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
उदकम् उदक pos=n,g=n,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
पावन पावन pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s