Original

स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् ।प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् ॥ २२ ॥

Segmented

स दृष्ट्वा तेजसो राशिम् पुराणम् ऋषि-सत्तमम् प्रणम्य शिरसा भूमौ कार्यम् अस्मै न्यवेदयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
तेजसो तेजस् pos=n,g=n,c=6,n=s
राशिम् राशि pos=n,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
अस्मै इदम् pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan