Original

लोमश उवाच ।अंशुमानेवमुक्तस्तु सगरेण महात्मना ।जगाम दुःखात्तं देशं यत्र वै दारिता मही ॥ २० ॥

Segmented

लोमश उवाच अंशुमान् एवम् उक्तवान् तु सगरेण महात्मना जगाम दुःखात् तम् देशम् यत्र वै दारिता मही

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सगरेण सगर pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
दुःखात् दुःख pos=n,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
वै वै pos=i
दारिता दारय् pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s