Original

ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः ।वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् ॥ २ ॥

Segmented

ततः क्रुद्धो महा-राज कपिलो मुनि-सत्तमः वासुदेवैः इति यम् प्राहुः कपिलम् मुनि-सत्तमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कपिलो कपिल pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
वासुदेवैः वासुदेव pos=n,g=m,c=8,n=s
इति इति pos=i
यम् यद् pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
कपिलम् कपिल pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s