Original

एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप ।यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः ॥ १५ ॥

Segmented

एवम् उक्ता नर-इन्द्रेण सचिवास् ते नर-अधिपैः यथोक्तम् त्वरिताः चक्रुः यथा आज्ञापितः नृपः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
सचिवास् सचिव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
यथोक्तम् यथोक्तम् pos=i
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
यथा यथा pos=i
आज्ञापितः आज्ञापय् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s