Original

असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् ।यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् ॥ १४ ॥

Segmented

असमञ्जाः पुराद् अद्य सुतो मे विप्रवास्यताम् यदि वो मद्-प्रियम् कार्यम् एतत् शीघ्रम् विधीयताम्

Analysis

Word Lemma Parse
असमञ्जाः असमञ्ज pos=n,g=m,c=1,n=s
पुराद् पुर pos=n,g=n,c=5,n=s
अद्य अद्य pos=i
सुतो सुत pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विप्रवास्यताम् विप्रवासय् pos=v,p=3,n=s,l=lot
यदि यदि pos=i
वो त्वद् pos=n,g=,c=6,n=p
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot