Original

त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः ।असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि ॥ १२ ॥

Segmented

त्वम् नस् त्राता महा-राज पर-चक्र-आदिभिः भयैः असमञ्ज-भयात् घोरात् ततो नस् त्रातुम् अर्हसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
नस् मद् pos=n,g=,c=6,n=p
त्राता त्रातृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पर पर pos=n,comp=y
चक्र चक्र pos=n,comp=y
आदिभिः आदि pos=n,g=n,c=3,n=p
भयैः भय pos=n,g=n,c=3,n=p
असमञ्ज असमञ्ज pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
घोरात् घोर pos=a,g=n,c=5,n=s
ततो ततस् pos=i
नस् मद् pos=n,g=,c=2,n=p
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat