Original

लोमश उवाच ।असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् ।यं शैब्या जनयामास पौराणां स हि दारकान् ।खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् ॥ १० ॥

Segmented

लोमश उवाच असमञ्जा इति ख्यातः सगरस्य सुतो हि अभूत् यम् शैब्या जनयामास पौराणाम् स हि दारकान् खुरेषु क्रोशतो गृह्य नद्याम् चिक्षेप दुर्बलान्

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
असमञ्जा असमञ्ज pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
सगरस्य सगर pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
हि हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
यम् यद् pos=n,g=m,c=2,n=s
शैब्या शैब्या pos=n,g=f,c=1,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
पौराणाम् पौर pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
दारकान् दारक pos=n,g=m,c=2,n=p
खुरेषु खुर pos=n,g=m,c=7,n=p
क्रोशतो क्रुश् pos=va,g=m,c=2,n=p,f=part
गृह्य ग्रह् pos=vi
नद्याम् नदी pos=n,g=f,c=7,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
दुर्बलान् दुर्बल pos=a,g=m,c=2,n=p