Original

लोमश उवाच ।ते तं दृष्ट्वा हयं राजन्संप्रहृष्टतनूरुहाः ।अनादृत्य महात्मानं कपिलं कालचोदिताः ।संक्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः ॥ १ ॥

Segmented

लोमश उवाच ते तम् दृष्ट्वा हयम् राजन् सम्प्रहृः-तनूरुहाः अनादृत्य महात्मानम् कपिलम् काल-चोदिताः संक्रुद्धाः समधावन्त अश्व-ग्रहण-काङ्क्षिणः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
हयम् हय pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहाः तनूरुह pos=n,g=m,c=1,n=p
अनादृत्य अनादृत्य pos=i
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
कपिलम् कपिल pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
समधावन्त संधाव् pos=v,p=3,n=p,l=lan
अश्व अश्व pos=n,comp=y
ग्रहण ग्रहण pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p