Original

तानुवाच महाभागः सर्वलोकपितामहः ।गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥ ६ ॥

Segmented

तान् उवाच महाभागः सर्व-लोक-पितामहः गच्छध्वम् त्रिदशाः सर्वे लोकैः सार्धम् यथागतम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
महाभागः महाभाग pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
त्रिदशाः त्रिदश pos=n,g=m,c=8,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
लोकैः लोक pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
यथागतम् यथागत pos=a,g=m,c=2,n=s