Original

वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः ।ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥ ५ ॥

Segmented

वध्यमानास् ततो लोकाः सागरैः मन्द-बुद्धि ब्रह्माणम् शरणम् जग्मुः सहिताः सर्व-दैवतैः

Analysis

Word Lemma Parse
वध्यमानास् वध् pos=va,g=m,c=1,n=p,f=part
ततो ततस् pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
सागरैः सागर pos=n,g=m,c=3,n=p
मन्द मन्द pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=3,n=p
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
दैवतैः दैवत pos=n,g=n,c=3,n=p