Original

त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् ।सर्वाणि चैव भूतानि शूराः समरशालिनः ॥ ४ ॥

Segmented

त्रिदशान् च अपि अबाधन्त तथा गन्धर्व-राक्षसान् सर्वाणि च एव भूतानि शूराः समर-शालिनः

Analysis

Word Lemma Parse
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
अबाधन्त बाध् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
गन्धर्व गन्धर्व pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
भूतानि भूत pos=n,g=n,c=2,n=p
शूराः शूर pos=n,g=m,c=1,n=p
समर समर pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p